Declension table of ?vareśa

Deva

NeuterSingularDualPlural
Nominativevareśam vareśe vareśāni
Vocativevareśa vareśe vareśāni
Accusativevareśam vareśe vareśāni
Instrumentalvareśena vareśābhyām vareśaiḥ
Dativevareśāya vareśābhyām vareśebhyaḥ
Ablativevareśāt vareśābhyām vareśebhyaḥ
Genitivevareśasya vareśayoḥ vareśānām
Locativevareśe vareśayoḥ vareśeṣu

Compound vareśa -

Adverb -vareśam -vareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria