Declension table of ?vareśa

Deva

MasculineSingularDualPlural
Nominativevareśaḥ vareśau vareśāḥ
Vocativevareśa vareśau vareśāḥ
Accusativevareśam vareśau vareśān
Instrumentalvareśena vareśābhyām vareśaiḥ
Dativevareśāya vareśābhyām vareśebhyaḥ
Ablativevareśāt vareśābhyām vareśebhyaḥ
Genitivevareśasya vareśayoḥ vareśānām
Locativevareśe vareśayoḥ vareśeṣu

Compound vareśa -

Adverb -vareśam -vareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria