Declension table of varendra

Deva

NeuterSingularDualPlural
Nominativevarendram varendre varendrāṇi
Vocativevarendra varendre varendrāṇi
Accusativevarendram varendre varendrāṇi
Instrumentalvarendreṇa varendrābhyām varendraiḥ
Dativevarendrāya varendrābhyām varendrebhyaḥ
Ablativevarendrāt varendrābhyām varendrebhyaḥ
Genitivevarendrasya varendrayoḥ varendrāṇām
Locativevarendre varendrayoḥ varendreṣu

Compound varendra -

Adverb -varendram -varendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria