Declension table of ?vareṇyakratu

Deva

MasculineSingularDualPlural
Nominativevareṇyakratuḥ vareṇyakratū vareṇyakratavaḥ
Vocativevareṇyakrato vareṇyakratū vareṇyakratavaḥ
Accusativevareṇyakratum vareṇyakratū vareṇyakratūn
Instrumentalvareṇyakratunā vareṇyakratubhyām vareṇyakratubhiḥ
Dativevareṇyakratave vareṇyakratubhyām vareṇyakratubhyaḥ
Ablativevareṇyakratoḥ vareṇyakratubhyām vareṇyakratubhyaḥ
Genitivevareṇyakratoḥ vareṇyakratvoḥ vareṇyakratūnām
Locativevareṇyakratau vareṇyakratvoḥ vareṇyakratuṣu

Compound vareṇyakratu -

Adverb -vareṇyakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria