Declension table of ?vareṇuka

Deva

MasculineSingularDualPlural
Nominativevareṇukaḥ vareṇukau vareṇukāḥ
Vocativevareṇuka vareṇukau vareṇukāḥ
Accusativevareṇukam vareṇukau vareṇukān
Instrumentalvareṇukena vareṇukābhyām vareṇukaiḥ vareṇukebhiḥ
Dativevareṇukāya vareṇukābhyām vareṇukebhyaḥ
Ablativevareṇukāt vareṇukābhyām vareṇukebhyaḥ
Genitivevareṇukasya vareṇukayoḥ vareṇukānām
Locativevareṇuke vareṇukayoḥ vareṇukeṣu

Compound vareṇuka -

Adverb -vareṇukam -vareṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria