Declension table of ?vardhrakaṭhina

Deva

NeuterSingularDualPlural
Nominativevardhrakaṭhinam vardhrakaṭhine vardhrakaṭhināni
Vocativevardhrakaṭhina vardhrakaṭhine vardhrakaṭhināni
Accusativevardhrakaṭhinam vardhrakaṭhine vardhrakaṭhināni
Instrumentalvardhrakaṭhinena vardhrakaṭhinābhyām vardhrakaṭhinaiḥ
Dativevardhrakaṭhināya vardhrakaṭhinābhyām vardhrakaṭhinebhyaḥ
Ablativevardhrakaṭhināt vardhrakaṭhinābhyām vardhrakaṭhinebhyaḥ
Genitivevardhrakaṭhinasya vardhrakaṭhinayoḥ vardhrakaṭhinānām
Locativevardhrakaṭhine vardhrakaṭhinayoḥ vardhrakaṭhineṣu

Compound vardhrakaṭhina -

Adverb -vardhrakaṭhinam -vardhrakaṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria