Declension table of ?vardhmaroga

Deva

MasculineSingularDualPlural
Nominativevardhmarogaḥ vardhmarogau vardhmarogāḥ
Vocativevardhmaroga vardhmarogau vardhmarogāḥ
Accusativevardhmarogam vardhmarogau vardhmarogān
Instrumentalvardhmarogeṇa vardhmarogābhyām vardhmarogaiḥ vardhmarogebhiḥ
Dativevardhmarogāya vardhmarogābhyām vardhmarogebhyaḥ
Ablativevardhmarogāt vardhmarogābhyām vardhmarogebhyaḥ
Genitivevardhmarogasya vardhmarogayoḥ vardhmarogāṇām
Locativevardhmaroge vardhmarogayoḥ vardhmarogeṣu

Compound vardhmaroga -

Adverb -vardhmarogam -vardhmarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria