Declension table of ?vardhitavya

Deva

MasculineSingularDualPlural
Nominativevardhitavyaḥ vardhitavyau vardhitavyāḥ
Vocativevardhitavya vardhitavyau vardhitavyāḥ
Accusativevardhitavyam vardhitavyau vardhitavyān
Instrumentalvardhitavyena vardhitavyābhyām vardhitavyaiḥ vardhitavyebhiḥ
Dativevardhitavyāya vardhitavyābhyām vardhitavyebhyaḥ
Ablativevardhitavyāt vardhitavyābhyām vardhitavyebhyaḥ
Genitivevardhitavyasya vardhitavyayoḥ vardhitavyānām
Locativevardhitavye vardhitavyayoḥ vardhitavyeṣu

Compound vardhitavya -

Adverb -vardhitavyam -vardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria