Declension table of ?vardhitā

Deva

FeminineSingularDualPlural
Nominativevardhitā vardhite vardhitāḥ
Vocativevardhite vardhite vardhitāḥ
Accusativevardhitām vardhite vardhitāḥ
Instrumentalvardhitayā vardhitābhyām vardhitābhiḥ
Dativevardhitāyai vardhitābhyām vardhitābhyaḥ
Ablativevardhitāyāḥ vardhitābhyām vardhitābhyaḥ
Genitivevardhitāyāḥ vardhitayoḥ vardhitānām
Locativevardhitāyām vardhitayoḥ vardhitāsu

Adverb -vardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria