Declension table of ?vardhiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativevardhiṣṇu_ā vardhiṣṇu_e vardhiṣṇu_āḥ
Vocativevardhiṣṇu_e vardhiṣṇu_e vardhiṣṇu_āḥ
Accusativevardhiṣṇu_ām vardhiṣṇu_e vardhiṣṇu_āḥ
Instrumentalvardhiṣṇu_ayā vardhiṣṇu_ābhyām vardhiṣṇu_ābhiḥ
Dativevardhiṣṇu_āyai vardhiṣṇu_ābhyām vardhiṣṇu_ābhyaḥ
Ablativevardhiṣṇu_āyāḥ vardhiṣṇu_ābhyām vardhiṣṇu_ābhyaḥ
Genitivevardhiṣṇu_āyāḥ vardhiṣṇu_ayoḥ vardhiṣṇu_ānām
Locativevardhiṣṇu_āyām vardhiṣṇu_ayoḥ vardhiṣṇu_āsu

Adverb -vardhiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria