Declension table of vardhiṣṇu

Deva

NeuterSingularDualPlural
Nominativevardhiṣṇu vardhiṣṇunī vardhiṣṇūni
Vocativevardhiṣṇu vardhiṣṇunī vardhiṣṇūni
Accusativevardhiṣṇu vardhiṣṇunī vardhiṣṇūni
Instrumentalvardhiṣṇunā vardhiṣṇubhyām vardhiṣṇubhiḥ
Dativevardhiṣṇune vardhiṣṇubhyām vardhiṣṇubhyaḥ
Ablativevardhiṣṇunaḥ vardhiṣṇubhyām vardhiṣṇubhyaḥ
Genitivevardhiṣṇunaḥ vardhiṣṇunoḥ vardhiṣṇūnām
Locativevardhiṣṇuni vardhiṣṇunoḥ vardhiṣṇuṣu

Compound vardhiṣṇu -

Adverb -vardhiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria