Declension table of ?vardhaphala

Deva

MasculineSingularDualPlural
Nominativevardhaphalaḥ vardhaphalau vardhaphalāḥ
Vocativevardhaphala vardhaphalau vardhaphalāḥ
Accusativevardhaphalam vardhaphalau vardhaphalān
Instrumentalvardhaphalena vardhaphalābhyām vardhaphalaiḥ vardhaphalebhiḥ
Dativevardhaphalāya vardhaphalābhyām vardhaphalebhyaḥ
Ablativevardhaphalāt vardhaphalābhyām vardhaphalebhyaḥ
Genitivevardhaphalasya vardhaphalayoḥ vardhaphalānām
Locativevardhaphale vardhaphalayoḥ vardhaphaleṣu

Compound vardhaphala -

Adverb -vardhaphalam -vardhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria