Declension table of ?vardhanīyatva

Deva

NeuterSingularDualPlural
Nominativevardhanīyatvam vardhanīyatve vardhanīyatvāni
Vocativevardhanīyatva vardhanīyatve vardhanīyatvāni
Accusativevardhanīyatvam vardhanīyatve vardhanīyatvāni
Instrumentalvardhanīyatvena vardhanīyatvābhyām vardhanīyatvaiḥ
Dativevardhanīyatvāya vardhanīyatvābhyām vardhanīyatvebhyaḥ
Ablativevardhanīyatvāt vardhanīyatvābhyām vardhanīyatvebhyaḥ
Genitivevardhanīyatvasya vardhanīyatvayoḥ vardhanīyatvānām
Locativevardhanīyatve vardhanīyatvayoḥ vardhanīyatveṣu

Compound vardhanīyatva -

Adverb -vardhanīyatvam -vardhanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria