Declension table of ?vardhanīyatā

Deva

FeminineSingularDualPlural
Nominativevardhanīyatā vardhanīyate vardhanīyatāḥ
Vocativevardhanīyate vardhanīyate vardhanīyatāḥ
Accusativevardhanīyatām vardhanīyate vardhanīyatāḥ
Instrumentalvardhanīyatayā vardhanīyatābhyām vardhanīyatābhiḥ
Dativevardhanīyatāyai vardhanīyatābhyām vardhanīyatābhyaḥ
Ablativevardhanīyatāyāḥ vardhanīyatābhyām vardhanīyatābhyaḥ
Genitivevardhanīyatāyāḥ vardhanīyatayoḥ vardhanīyatānām
Locativevardhanīyatāyām vardhanīyatayoḥ vardhanīyatāsu

Adverb -vardhanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria