Declension table of ?vardhanīya

Deva

NeuterSingularDualPlural
Nominativevardhanīyam vardhanīye vardhanīyāni
Vocativevardhanīya vardhanīye vardhanīyāni
Accusativevardhanīyam vardhanīye vardhanīyāni
Instrumentalvardhanīyena vardhanīyābhyām vardhanīyaiḥ
Dativevardhanīyāya vardhanīyābhyām vardhanīyebhyaḥ
Ablativevardhanīyāt vardhanīyābhyām vardhanīyebhyaḥ
Genitivevardhanīyasya vardhanīyayoḥ vardhanīyānām
Locativevardhanīye vardhanīyayoḥ vardhanīyeṣu

Compound vardhanīya -

Adverb -vardhanīyam -vardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria