Declension table of ?vardhanasvāmin

Deva

MasculineSingularDualPlural
Nominativevardhanasvāmī vardhanasvāminau vardhanasvāminaḥ
Vocativevardhanasvāmin vardhanasvāminau vardhanasvāminaḥ
Accusativevardhanasvāminam vardhanasvāminau vardhanasvāminaḥ
Instrumentalvardhanasvāminā vardhanasvāmibhyām vardhanasvāmibhiḥ
Dativevardhanasvāmine vardhanasvāmibhyām vardhanasvāmibhyaḥ
Ablativevardhanasvāminaḥ vardhanasvāmibhyām vardhanasvāmibhyaḥ
Genitivevardhanasvāminaḥ vardhanasvāminoḥ vardhanasvāminām
Locativevardhanasvāmini vardhanasvāminoḥ vardhanasvāmiṣu

Compound vardhanasvāmi -

Adverb -vardhanasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria