Declension table of ?vardhanaka

Deva

NeuterSingularDualPlural
Nominativevardhanakam vardhanake vardhanakāni
Vocativevardhanaka vardhanake vardhanakāni
Accusativevardhanakam vardhanake vardhanakāni
Instrumentalvardhanakena vardhanakābhyām vardhanakaiḥ
Dativevardhanakāya vardhanakābhyām vardhanakebhyaḥ
Ablativevardhanakāt vardhanakābhyām vardhanakebhyaḥ
Genitivevardhanakasya vardhanakayoḥ vardhanakānām
Locativevardhanake vardhanakayoḥ vardhanakeṣu

Compound vardhanaka -

Adverb -vardhanakam -vardhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria