Declension table of ?vardhamānasvāmin

Deva

MasculineSingularDualPlural
Nominativevardhamānasvāmī vardhamānasvāminau vardhamānasvāminaḥ
Vocativevardhamānasvāmin vardhamānasvāminau vardhamānasvāminaḥ
Accusativevardhamānasvāminam vardhamānasvāminau vardhamānasvāminaḥ
Instrumentalvardhamānasvāminā vardhamānasvāmibhyām vardhamānasvāmibhiḥ
Dativevardhamānasvāmine vardhamānasvāmibhyām vardhamānasvāmibhyaḥ
Ablativevardhamānasvāminaḥ vardhamānasvāmibhyām vardhamānasvāmibhyaḥ
Genitivevardhamānasvāminaḥ vardhamānasvāminoḥ vardhamānasvāminām
Locativevardhamānasvāmini vardhamānasvāminoḥ vardhamānasvāmiṣu

Compound vardhamānasvāmi -

Adverb -vardhamānasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria