Declension table of ?vardhamānapurīya

Deva

NeuterSingularDualPlural
Nominativevardhamānapurīyam vardhamānapurīye vardhamānapurīyāṇi
Vocativevardhamānapurīya vardhamānapurīye vardhamānapurīyāṇi
Accusativevardhamānapurīyam vardhamānapurīye vardhamānapurīyāṇi
Instrumentalvardhamānapurīyeṇa vardhamānapurīyābhyām vardhamānapurīyaiḥ
Dativevardhamānapurīyāya vardhamānapurīyābhyām vardhamānapurīyebhyaḥ
Ablativevardhamānapurīyāt vardhamānapurīyābhyām vardhamānapurīyebhyaḥ
Genitivevardhamānapurīyasya vardhamānapurīyayoḥ vardhamānapurīyāṇām
Locativevardhamānapurīye vardhamānapurīyayoḥ vardhamānapurīyeṣu

Compound vardhamānapurīya -

Adverb -vardhamānapurīyam -vardhamānapurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria