Declension table of ?vardhamānapuradvāra

Deva

NeuterSingularDualPlural
Nominativevardhamānapuradvāram vardhamānapuradvāre vardhamānapuradvārāṇi
Vocativevardhamānapuradvāra vardhamānapuradvāre vardhamānapuradvārāṇi
Accusativevardhamānapuradvāram vardhamānapuradvāre vardhamānapuradvārāṇi
Instrumentalvardhamānapuradvāreṇa vardhamānapuradvārābhyām vardhamānapuradvāraiḥ
Dativevardhamānapuradvārāya vardhamānapuradvārābhyām vardhamānapuradvārebhyaḥ
Ablativevardhamānapuradvārāt vardhamānapuradvārābhyām vardhamānapuradvārebhyaḥ
Genitivevardhamānapuradvārasya vardhamānapuradvārayoḥ vardhamānapuradvārāṇām
Locativevardhamānapuradvāre vardhamānapuradvārayoḥ vardhamānapuradvāreṣu

Compound vardhamānapuradvāra -

Adverb -vardhamānapuradvāram -vardhamānapuradvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria