Declension table of ?vardhamānamiśra

Deva

MasculineSingularDualPlural
Nominativevardhamānamiśraḥ vardhamānamiśrau vardhamānamiśrāḥ
Vocativevardhamānamiśra vardhamānamiśrau vardhamānamiśrāḥ
Accusativevardhamānamiśram vardhamānamiśrau vardhamānamiśrān
Instrumentalvardhamānamiśreṇa vardhamānamiśrābhyām vardhamānamiśraiḥ vardhamānamiśrebhiḥ
Dativevardhamānamiśrāya vardhamānamiśrābhyām vardhamānamiśrebhyaḥ
Ablativevardhamānamiśrāt vardhamānamiśrābhyām vardhamānamiśrebhyaḥ
Genitivevardhamānamiśrasya vardhamānamiśrayoḥ vardhamānamiśrāṇām
Locativevardhamānamiśre vardhamānamiśrayoḥ vardhamānamiśreṣu

Compound vardhamānamiśra -

Adverb -vardhamānamiśram -vardhamānamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria