Declension table of vardhamānaka

Deva

MasculineSingularDualPlural
Nominativevardhamānakaḥ vardhamānakau vardhamānakāḥ
Vocativevardhamānaka vardhamānakau vardhamānakāḥ
Accusativevardhamānakam vardhamānakau vardhamānakān
Instrumentalvardhamānakena vardhamānakābhyām vardhamānakaiḥ vardhamānakebhiḥ
Dativevardhamānakāya vardhamānakābhyām vardhamānakebhyaḥ
Ablativevardhamānakāt vardhamānakābhyām vardhamānakebhyaḥ
Genitivevardhamānakasya vardhamānakayoḥ vardhamānakānām
Locativevardhamānake vardhamānakayoḥ vardhamānakeṣu

Compound vardhamānaka -

Adverb -vardhamānakam -vardhamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria