Declension table of ?vardhamānadvāra

Deva

NeuterSingularDualPlural
Nominativevardhamānadvāram vardhamānadvāre vardhamānadvārāṇi
Vocativevardhamānadvāra vardhamānadvāre vardhamānadvārāṇi
Accusativevardhamānadvāram vardhamānadvāre vardhamānadvārāṇi
Instrumentalvardhamānadvāreṇa vardhamānadvārābhyām vardhamānadvāraiḥ
Dativevardhamānadvārāya vardhamānadvārābhyām vardhamānadvārebhyaḥ
Ablativevardhamānadvārāt vardhamānadvārābhyām vardhamānadvārebhyaḥ
Genitivevardhamānadvārasya vardhamānadvārayoḥ vardhamānadvārāṇām
Locativevardhamānadvāre vardhamānadvārayoḥ vardhamānadvāreṣu

Compound vardhamānadvāra -

Adverb -vardhamānadvāram -vardhamānadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria