Declension table of vardhamāna

Deva

NeuterSingularDualPlural
Nominativevardhamānam vardhamāne vardhamānāni
Vocativevardhamāna vardhamāne vardhamānāni
Accusativevardhamānam vardhamāne vardhamānāni
Instrumentalvardhamānena vardhamānābhyām vardhamānaiḥ
Dativevardhamānāya vardhamānābhyām vardhamānebhyaḥ
Ablativevardhamānāt vardhamānābhyām vardhamānebhyaḥ
Genitivevardhamānasya vardhamānayoḥ vardhamānānām
Locativevardhamāne vardhamānayoḥ vardhamāneṣu

Compound vardhamāna -

Adverb -vardhamānam -vardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria