Declension table of ?vardhamāla

Deva

MasculineSingularDualPlural
Nominativevardhamālaḥ vardhamālau vardhamālāḥ
Vocativevardhamāla vardhamālau vardhamālāḥ
Accusativevardhamālam vardhamālau vardhamālān
Instrumentalvardhamālena vardhamālābhyām vardhamālaiḥ vardhamālebhiḥ
Dativevardhamālāya vardhamālābhyām vardhamālebhyaḥ
Ablativevardhamālāt vardhamālābhyām vardhamālebhyaḥ
Genitivevardhamālasya vardhamālayoḥ vardhamālānām
Locativevardhamāle vardhamālayoḥ vardhamāleṣu

Compound vardhamāla -

Adverb -vardhamālam -vardhamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria