Declension table of ?vardhakihasta

Deva

MasculineSingularDualPlural
Nominativevardhakihastaḥ vardhakihastau vardhakihastāḥ
Vocativevardhakihasta vardhakihastau vardhakihastāḥ
Accusativevardhakihastam vardhakihastau vardhakihastān
Instrumentalvardhakihastena vardhakihastābhyām vardhakihastaiḥ vardhakihastebhiḥ
Dativevardhakihastāya vardhakihastābhyām vardhakihastebhyaḥ
Ablativevardhakihastāt vardhakihastābhyām vardhakihastebhyaḥ
Genitivevardhakihastasya vardhakihastayoḥ vardhakihastānām
Locativevardhakihaste vardhakihastayoḥ vardhakihasteṣu

Compound vardhakihasta -

Adverb -vardhakihastam -vardhakihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria