Declension table of ?vardhaka

Deva

NeuterSingularDualPlural
Nominativevardhakam vardhake vardhakāni
Vocativevardhaka vardhake vardhakāni
Accusativevardhakam vardhake vardhakāni
Instrumentalvardhakena vardhakābhyām vardhakaiḥ
Dativevardhakāya vardhakābhyām vardhakebhyaḥ
Ablativevardhakāt vardhakābhyām vardhakebhyaḥ
Genitivevardhakasya vardhakayoḥ vardhakānām
Locativevardhake vardhakayoḥ vardhakeṣu

Compound vardhaka -

Adverb -vardhakam -vardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria