Declension table of ?vardhāpanika

Deva

MasculineSingularDualPlural
Nominativevardhāpanikaḥ vardhāpanikau vardhāpanikāḥ
Vocativevardhāpanika vardhāpanikau vardhāpanikāḥ
Accusativevardhāpanikam vardhāpanikau vardhāpanikān
Instrumentalvardhāpanikena vardhāpanikābhyām vardhāpanikaiḥ vardhāpanikebhiḥ
Dativevardhāpanikāya vardhāpanikābhyām vardhāpanikebhyaḥ
Ablativevardhāpanikāt vardhāpanikābhyām vardhāpanikebhyaḥ
Genitivevardhāpanikasya vardhāpanikayoḥ vardhāpanikānām
Locativevardhāpanike vardhāpanikayoḥ vardhāpanikeṣu

Compound vardhāpanika -

Adverb -vardhāpanikam -vardhāpanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria