Declension table of ?vardhāpanaprayoga

Deva

MasculineSingularDualPlural
Nominativevardhāpanaprayogaḥ vardhāpanaprayogau vardhāpanaprayogāḥ
Vocativevardhāpanaprayoga vardhāpanaprayogau vardhāpanaprayogāḥ
Accusativevardhāpanaprayogam vardhāpanaprayogau vardhāpanaprayogān
Instrumentalvardhāpanaprayogeṇa vardhāpanaprayogābhyām vardhāpanaprayogaiḥ vardhāpanaprayogebhiḥ
Dativevardhāpanaprayogāya vardhāpanaprayogābhyām vardhāpanaprayogebhyaḥ
Ablativevardhāpanaprayogāt vardhāpanaprayogābhyām vardhāpanaprayogebhyaḥ
Genitivevardhāpanaprayogasya vardhāpanaprayogayoḥ vardhāpanaprayogāṇām
Locativevardhāpanaprayoge vardhāpanaprayogayoḥ vardhāpanaprayogeṣu

Compound vardhāpanaprayoga -

Adverb -vardhāpanaprayogam -vardhāpanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria