Declension table of ?vardhāpanaka

Deva

NeuterSingularDualPlural
Nominativevardhāpanakam vardhāpanake vardhāpanakāni
Vocativevardhāpanaka vardhāpanake vardhāpanakāni
Accusativevardhāpanakam vardhāpanake vardhāpanakāni
Instrumentalvardhāpanakena vardhāpanakābhyām vardhāpanakaiḥ
Dativevardhāpanakāya vardhāpanakābhyām vardhāpanakebhyaḥ
Ablativevardhāpanakāt vardhāpanakābhyām vardhāpanakebhyaḥ
Genitivevardhāpanakasya vardhāpanakayoḥ vardhāpanakānām
Locativevardhāpanake vardhāpanakayoḥ vardhāpanakeṣu

Compound vardhāpanaka -

Adverb -vardhāpanakam -vardhāpanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria