Declension table of ?vardhāpana

Deva

NeuterSingularDualPlural
Nominativevardhāpanam vardhāpane vardhāpanāni
Vocativevardhāpana vardhāpane vardhāpanāni
Accusativevardhāpanam vardhāpane vardhāpanāni
Instrumentalvardhāpanena vardhāpanābhyām vardhāpanaiḥ
Dativevardhāpanāya vardhāpanābhyām vardhāpanebhyaḥ
Ablativevardhāpanāt vardhāpanābhyām vardhāpanebhyaḥ
Genitivevardhāpanasya vardhāpanayoḥ vardhāpanānām
Locativevardhāpane vardhāpanayoḥ vardhāpaneṣu

Compound vardhāpana -

Adverb -vardhāpanam -vardhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria