Declension table of ?varaśikha

Deva

MasculineSingularDualPlural
Nominativevaraśikhaḥ varaśikhau varaśikhāḥ
Vocativevaraśikha varaśikhau varaśikhāḥ
Accusativevaraśikham varaśikhau varaśikhān
Instrumentalvaraśikhena varaśikhābhyām varaśikhaiḥ varaśikhebhiḥ
Dativevaraśikhāya varaśikhābhyām varaśikhebhyaḥ
Ablativevaraśikhāt varaśikhābhyām varaśikhebhyaḥ
Genitivevaraśikhasya varaśikhayoḥ varaśikhānām
Locativevaraśikhe varaśikhayoḥ varaśikheṣu

Compound varaśikha -

Adverb -varaśikham -varaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria