Declension table of ?varayitavyā

Deva

FeminineSingularDualPlural
Nominativevarayitavyā varayitavye varayitavyāḥ
Vocativevarayitavye varayitavye varayitavyāḥ
Accusativevarayitavyām varayitavye varayitavyāḥ
Instrumentalvarayitavyayā varayitavyābhyām varayitavyābhiḥ
Dativevarayitavyāyai varayitavyābhyām varayitavyābhyaḥ
Ablativevarayitavyāyāḥ varayitavyābhyām varayitavyābhyaḥ
Genitivevarayitavyāyāḥ varayitavyayoḥ varayitavyānām
Locativevarayitavyāyām varayitavyayoḥ varayitavyāsu

Adverb -varayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria