Declension table of ?varayitavya

Deva

NeuterSingularDualPlural
Nominativevarayitavyam varayitavye varayitavyāni
Vocativevarayitavya varayitavye varayitavyāni
Accusativevarayitavyam varayitavye varayitavyāni
Instrumentalvarayitavyena varayitavyābhyām varayitavyaiḥ
Dativevarayitavyāya varayitavyābhyām varayitavyebhyaḥ
Ablativevarayitavyāt varayitavyābhyām varayitavyebhyaḥ
Genitivevarayitavyasya varayitavyayoḥ varayitavyānām
Locativevarayitavye varayitavyayoḥ varayitavyeṣu

Compound varayitavya -

Adverb -varayitavyam -varayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria