Declension table of ?varavaramuni

Deva

MasculineSingularDualPlural
Nominativevaravaramuniḥ varavaramunī varavaramunayaḥ
Vocativevaravaramune varavaramunī varavaramunayaḥ
Accusativevaravaramunim varavaramunī varavaramunīn
Instrumentalvaravaramuninā varavaramunibhyām varavaramunibhiḥ
Dativevaravaramunaye varavaramunibhyām varavaramunibhyaḥ
Ablativevaravaramuneḥ varavaramunibhyām varavaramunibhyaḥ
Genitivevaravaramuneḥ varavaramunyoḥ varavaramunīnām
Locativevaravaramunau varavaramunyoḥ varavaramuniṣu

Compound varavaramuni -

Adverb -varavaramuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria