Declension table of ?varavaraṇa

Deva

NeuterSingularDualPlural
Nominativevaravaraṇam varavaraṇe varavaraṇāni
Vocativevaravaraṇa varavaraṇe varavaraṇāni
Accusativevaravaraṇam varavaraṇe varavaraṇāni
Instrumentalvaravaraṇena varavaraṇābhyām varavaraṇaiḥ
Dativevaravaraṇāya varavaraṇābhyām varavaraṇebhyaḥ
Ablativevaravaraṇāt varavaraṇābhyām varavaraṇebhyaḥ
Genitivevaravaraṇasya varavaraṇayoḥ varavaraṇānām
Locativevaravaraṇe varavaraṇayoḥ varavaraṇeṣu

Compound varavaraṇa -

Adverb -varavaraṇam -varavaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria