Declension table of ?varavarṇiṇī

Deva

FeminineSingularDualPlural
Nominativevaravarṇiṇī varavarṇiṇyau varavarṇiṇyaḥ
Vocativevaravarṇiṇi varavarṇiṇyau varavarṇiṇyaḥ
Accusativevaravarṇiṇīm varavarṇiṇyau varavarṇiṇīḥ
Instrumentalvaravarṇiṇyā varavarṇiṇībhyām varavarṇiṇībhiḥ
Dativevaravarṇiṇyai varavarṇiṇībhyām varavarṇiṇībhyaḥ
Ablativevaravarṇiṇyāḥ varavarṇiṇībhyām varavarṇiṇībhyaḥ
Genitivevaravarṇiṇyāḥ varavarṇiṇyoḥ varavarṇiṇīnām
Locativevaravarṇiṇyām varavarṇiṇyoḥ varavarṇiṇīṣu

Compound varavarṇiṇi - varavarṇiṇī -

Adverb -varavarṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria