Declension table of ?varavṛddha

Deva

MasculineSingularDualPlural
Nominativevaravṛddhaḥ varavṛddhau varavṛddhāḥ
Vocativevaravṛddha varavṛddhau varavṛddhāḥ
Accusativevaravṛddham varavṛddhau varavṛddhān
Instrumentalvaravṛddhena varavṛddhābhyām varavṛddhaiḥ varavṛddhebhiḥ
Dativevaravṛddhāya varavṛddhābhyām varavṛddhebhyaḥ
Ablativevaravṛddhāt varavṛddhābhyām varavṛddhebhyaḥ
Genitivevaravṛddhasya varavṛddhayoḥ varavṛddhānām
Locativevaravṛddhe varavṛddhayoḥ varavṛddheṣu

Compound varavṛddha -

Adverb -varavṛddham -varavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria