Declension table of ?varatrākāṇḍa

Deva

MasculineSingularDualPlural
Nominativevaratrākāṇḍaḥ varatrākāṇḍau varatrākāṇḍāḥ
Vocativevaratrākāṇḍa varatrākāṇḍau varatrākāṇḍāḥ
Accusativevaratrākāṇḍam varatrākāṇḍau varatrākāṇḍān
Instrumentalvaratrākāṇḍena varatrākāṇḍābhyām varatrākāṇḍaiḥ varatrākāṇḍebhiḥ
Dativevaratrākāṇḍāya varatrākāṇḍābhyām varatrākāṇḍebhyaḥ
Ablativevaratrākāṇḍāt varatrākāṇḍābhyām varatrākāṇḍebhyaḥ
Genitivevaratrākāṇḍasya varatrākāṇḍayoḥ varatrākāṇḍānām
Locativevaratrākāṇḍe varatrākāṇḍayoḥ varatrākāṇḍeṣu

Compound varatrākāṇḍa -

Adverb -varatrākāṇḍam -varatrākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria