Declension table of ?varatikta

Deva

MasculineSingularDualPlural
Nominativevaratiktaḥ varatiktau varatiktāḥ
Vocativevaratikta varatiktau varatiktāḥ
Accusativevaratiktam varatiktau varatiktān
Instrumentalvaratiktena varatiktābhyām varatiktaiḥ varatiktebhiḥ
Dativevaratiktāya varatiktābhyām varatiktebhyaḥ
Ablativevaratiktāt varatiktābhyām varatiktebhyaḥ
Genitivevaratiktasya varatiktayoḥ varatiktānām
Locativevaratikte varatiktayoḥ varatikteṣu

Compound varatikta -

Adverb -varatiktam -varatiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria