Declension table of varatantu

Deva

MasculineSingularDualPlural
Nominativevaratantuḥ varatantū varatantavaḥ
Vocativevaratanto varatantū varatantavaḥ
Accusativevaratantum varatantū varatantūn
Instrumentalvaratantunā varatantubhyām varatantubhiḥ
Dativevaratantave varatantubhyām varatantubhyaḥ
Ablativevaratantoḥ varatantubhyām varatantubhyaḥ
Genitivevaratantoḥ varatantvoḥ varatantūnām
Locativevaratantau varatantvoḥ varatantuṣu

Compound varatantu -

Adverb -varatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria