Declension table of ?varasurata

Deva

NeuterSingularDualPlural
Nominativevarasuratam varasurate varasuratāni
Vocativevarasurata varasurate varasuratāni
Accusativevarasuratam varasurate varasuratāni
Instrumentalvarasuratena varasuratābhyām varasurataiḥ
Dativevarasuratāya varasuratābhyām varasuratebhyaḥ
Ablativevarasuratāt varasuratābhyām varasuratebhyaḥ
Genitivevarasuratasya varasuratayoḥ varasuratānām
Locativevarasurate varasuratayoḥ varasurateṣu

Compound varasurata -

Adverb -varasuratam -varasuratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria