Declension table of ?vararūpa

Deva

NeuterSingularDualPlural
Nominativevararūpam vararūpe vararūpāṇi
Vocativevararūpa vararūpe vararūpāṇi
Accusativevararūpam vararūpe vararūpāṇi
Instrumentalvararūpeṇa vararūpābhyām vararūpaiḥ
Dativevararūpāya vararūpābhyām vararūpebhyaḥ
Ablativevararūpāt vararūpābhyām vararūpebhyaḥ
Genitivevararūpasya vararūpayoḥ vararūpāṇām
Locativevararūpe vararūpayoḥ vararūpeṣu

Compound vararūpa -

Adverb -vararūpam -vararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria