Declension table of ?vararūpa

Deva

MasculineSingularDualPlural
Nominativevararūpaḥ vararūpau vararūpāḥ
Vocativevararūpa vararūpau vararūpāḥ
Accusativevararūpam vararūpau vararūpān
Instrumentalvararūpeṇa vararūpābhyām vararūpaiḥ
Dativevararūpāya vararūpābhyām vararūpebhyaḥ
Ablativevararūpāt vararūpābhyām vararūpebhyaḥ
Genitivevararūpasya vararūpayoḥ vararūpāṇām
Locativevararūpe vararūpayoḥ vararūpeṣu

Compound vararūpa -

Adverb -vararūpam -vararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria