Declension table of ?vararuciprākṛtasūtra

Deva

NeuterSingularDualPlural
Nominativevararuciprākṛtasūtram vararuciprākṛtasūtre vararuciprākṛtasūtrāṇi
Vocativevararuciprākṛtasūtra vararuciprākṛtasūtre vararuciprākṛtasūtrāṇi
Accusativevararuciprākṛtasūtram vararuciprākṛtasūtre vararuciprākṛtasūtrāṇi
Instrumentalvararuciprākṛtasūtreṇa vararuciprākṛtasūtrābhyām vararuciprākṛtasūtraiḥ
Dativevararuciprākṛtasūtrāya vararuciprākṛtasūtrābhyām vararuciprākṛtasūtrebhyaḥ
Ablativevararuciprākṛtasūtrāt vararuciprākṛtasūtrābhyām vararuciprākṛtasūtrebhyaḥ
Genitivevararuciprākṛtasūtrasya vararuciprākṛtasūtrayoḥ vararuciprākṛtasūtrāṇām
Locativevararuciprākṛtasūtre vararuciprākṛtasūtrayoḥ vararuciprākṛtasūtreṣu

Compound vararuciprākṛtasūtra -

Adverb -vararuciprākṛtasūtram -vararuciprākṛtasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria