Declension table of vararuci

Deva

NeuterSingularDualPlural
Nominativevararuci vararucinī vararucīni
Vocativevararuci vararucinī vararucīni
Accusativevararuci vararucinī vararucīni
Instrumentalvararucinā vararucibhyām vararucibhiḥ
Dativevararucine vararucibhyām vararucibhyaḥ
Ablativevararucinaḥ vararucibhyām vararucibhyaḥ
Genitivevararucinaḥ vararucinoḥ vararucīnām
Locativevararucini vararucinoḥ vararuciṣu

Compound vararuci -

Adverb -vararuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria