Declension table of vararuci

Deva

MasculineSingularDualPlural
Nominativevararuciḥ vararucī vararucayaḥ
Vocativevararuce vararucī vararucayaḥ
Accusativevararucim vararucī vararucīn
Instrumentalvararucinā vararucibhyām vararucibhiḥ
Dativevararucaye vararucibhyām vararucibhyaḥ
Ablativevararuceḥ vararucibhyām vararucibhyaḥ
Genitivevararuceḥ vararucyoḥ vararucīnām
Locativevararucau vararucyoḥ vararuciṣu

Compound vararuci -

Adverb -vararuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria