Declension table of ?varapradāna

Deva

NeuterSingularDualPlural
Nominativevarapradānam varapradāne varapradānāni
Vocativevarapradāna varapradāne varapradānāni
Accusativevarapradānam varapradāne varapradānāni
Instrumentalvarapradānena varapradānābhyām varapradānaiḥ
Dativevarapradānāya varapradānābhyām varapradānebhyaḥ
Ablativevarapradānāt varapradānābhyām varapradānebhyaḥ
Genitivevarapradānasya varapradānayoḥ varapradānānām
Locativevarapradāne varapradānayoḥ varapradāneṣu

Compound varapradāna -

Adverb -varapradānam -varapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria