Declension table of ?varaprabha

Deva

NeuterSingularDualPlural
Nominativevaraprabham varaprabhe varaprabhāṇi
Vocativevaraprabha varaprabhe varaprabhāṇi
Accusativevaraprabham varaprabhe varaprabhāṇi
Instrumentalvaraprabheṇa varaprabhābhyām varaprabhaiḥ
Dativevaraprabhāya varaprabhābhyām varaprabhebhyaḥ
Ablativevaraprabhāt varaprabhābhyām varaprabhebhyaḥ
Genitivevaraprabhasya varaprabhayoḥ varaprabhāṇām
Locativevaraprabhe varaprabhayoḥ varaprabheṣu

Compound varaprabha -

Adverb -varaprabham -varaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria