Declension table of ?varapota

Deva

MasculineSingularDualPlural
Nominativevarapotaḥ varapotau varapotāḥ
Vocativevarapota varapotau varapotāḥ
Accusativevarapotam varapotau varapotān
Instrumentalvarapotena varapotābhyām varapotaiḥ varapotebhiḥ
Dativevarapotāya varapotābhyām varapotebhyaḥ
Ablativevarapotāt varapotābhyām varapotebhyaḥ
Genitivevarapotasya varapotayoḥ varapotānām
Locativevarapote varapotayoḥ varapoteṣu

Compound varapota -

Adverb -varapotam -varapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria